A 334-20 Prayāgamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 334/20
Title: Prayāgamāhātmya
Dimensions: 29 x 12.5 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5763
Remarks:
Reel No. A 334-20 Inventory No. 55420
Title Prayāgamāhātmya
Remarks from the Matsyapurāṇa
Subject Māhātmya (Stotra)
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 12.5 cm
Folios 32
Lines per Folio 9
Foliation figures on the verso; in the upper left-hand margin under the abbreviation pra. mā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/5763
Manuscript Features
prayāgamāhātmya śrīgururājahemarāja ko ho
Excerpts
Beginning
śrīgaṇeśāya namaḥ
oṁ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet 1
śrīsūta uvāca
ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam
mārkaṇḍeyena kathitaṃ yat purā pāṃḍusūnave 1
bhārate tu raṇe vṛtte prāpa rājya[ṃ] pṛthāsutaḥ
babhūva vimanā rājyaṃ prāpya cāpi yudhiṣthiraḥ 2 (fol. 1v1–3)
End
ya etac chrāvayed vidvān viṣṇubhaktiparāyaṇaḥ
tīrthābhigāmī dharmātmā pūjayat taṃ prayatnavān 36
vastrālaṃkarāṇādyaiś ca dakṣiṇābhiḥ pratoṣayet
tasmin saṃtoṣite vipre prapadyaṃte manorathāḥ 37 (fol. 32r6–7)
Colophon
iti śrīmatsyapurāṇe prayāgamāhātmye dvādaśo dhyāyaḥ 13
samāpteś cedaṃ prayāgamāhātmyaṃ śubham (fol. 32r8)
Microfilm Details
Reel No. A 334/20
Date of Filming 28-04-1972
Exposures 35
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 15-02-2010
Bibliography