A 334-20 Prayāgamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 334/20
Title: Prayāgamāhātmya
Dimensions: 29 x 12.5 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5763
Remarks:


Reel No. A 334-20 Inventory No. 55420

Title Prayāgamāhātmya

Remarks from the Matsyapurāṇa

Subject Māhātmya (Stotra)

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 12.5 cm

Folios 32

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pra. mā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5763

Manuscript Features

prayāgamāhātmya śrīgururājahemarāja ko ho

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṁ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet 1

śrīsūta uvāca

ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam

mārkaṇḍeyena kathitaṃ yat purā pāṃḍusūnave 1

bhārate tu raṇe vṛtte prāpa rājya[ṃ] pṛthāsutaḥ

babhūva vimanā rājyaṃ prāpya cāpi yudhiṣthiraḥ 2 (fol. 1v1–3)

End

ya etac chrāvayed vidvān viṣṇubhaktiparāyaṇaḥ

tīrthābhigāmī dharmātmā pūjayat taṃ prayatnavān 36

vastrālaṃkarāṇādyaiś ca dakṣiṇābhiḥ pratoṣayet

tasmin saṃtoṣite vipre prapadyaṃte manorathāḥ 37 (fol. 32r6–7)

Colophon

iti śrīmatsyapurāṇe prayāgamāhātmye dvādaśo dhyāyaḥ 13

samāpteś cedaṃ prayāgamāhātmyaṃ śubham (fol. 32r8)

Microfilm Details

Reel No. A 334/20

Date of Filming 28-04-1972

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 15-02-2010

Bibliography